ہفتہ، 28 اکتوبر، 2023

सर्वकामनासिद्धि स्तोत्रम्

सर्वकामनासिद्धि स्तोत्रम्

श्री हिरण्यमयी हस्तिवाहिनी, संपत्तिशक्तिदायिनी ।

मोक्षमुक्तिप्रदायिनी सद्बुद्धिशक्तिदात्रिणी || १॥ सन्ततिसम्वृद्धिदायिनी शुभशिष्यवृन्दप्रदायिनी | नवरत्ना नारायणी भगवती भद्रकारिणी || २ || धर्मन्यायनीतिदा विद्याकलाकौशल्यदा | प्रेमभक्तिवरसेवाप्रदा राजद्वारयशविजयदा || ३

धनद्रव्य अन्नवस्त्रदा प्रकृति पद्मा कीर्तिदा | सुखभोगवैभवशान्तिदा साहित्यसौरभदायिका ॥ ४ ॥

वंशवेलिवृद्धिका कुलकुटुम्बापौरुषप्रचारिका

स्वज्ञातिप्रतिष्ठाप्रसारिका
स्वजातिप्रसिद्धिप्राप्तिका || ५ ||

भव्य भाग्योदयकारिका रम्यदेशोदयउद्भाषिका |

सर्वकार्यसिद्धिकारिका भूतप्रेतबाधावाशिका ||अनाथ अधमोमोद्धारिका पतितपावनकारिका |

मनवाञ्छितफलदायिका सर्वनरनारीमोहनेच्छापूर्णिका || ७ || साधनज्ञानसंरक्षिका मुमुक्षुभावसमर्थिका । जिज्ञासुजनज्योतिर्धरा सुपात्रमानसम्वर्द्धिका || ८ ॥ अक्षरज्ञानसङ्गतिका स्वात्मज्ञानसन्तुष्टिका | पुरुषार्थप्रताप अर्पिता पराक्रमप्रभावसमर्पिता ||

९॥ स्वावलम्बनवृत्तिवृद्धिका स्वाश्रयप्रवृत्तिपुष्टिका | प्रतिस्पर्द्धशत्रुनाशिका सर्वऐक्यमार्गप्रकाशिका || 30 ||

जाज्वल्यजीवनज्योतिदा षड्रिपुदलसंहारिका | भवसिन्धुभयविदारिका संसारनाव सुकानिका ||

११||

चौरनामस्थानदर्शिका रोग औषाधीप्रदर्शिका | इच्छितवस्तुप्राप्तिका उरअभिलाषापूर्णिका || १२

|| श्री देवी मङ्गला गुरुदेवशापनिर्मूलिका | आद्यशक्ति इन्दिरा ऋद्धिसिद्धिदा रमा || १३ || सिन्धुसुता विष्णुप्रिया पूर्वजन्मपापविमोचना | दुःखदैन्यविध्नविमोचना नवग्रहदोषनिवारणा |ॐ ह्रीं क्लीं श्रीं श्रीसर्वकामनासिद्धि महायन्त्रदेवतास्वरुपिणी श्रीमहामाया महादेवी महाशक्ति महालक्ष्म्यै नमो नमः । ॐ ह्रीं श्रीपरब्रह्म परमेश्वरी । भाग्यविधाता भाग्योदय कर्त्ता भाग्यलेखा भगवती भाग्येश्वरी ॐ ह्रीं । कुतूहलदर्शक, पूर्वजन्मदर्शक, भूतवर्तमान भविष्यदर्शक, पुनर्जन्मदर्शक, त्रिकालज्ञानप्रदर्शक, दैवीज्योतिष महाविद्याभाषिणी त्रिपुरेश्वरी | अद्भुत, अपूर्व, अलौकिक, अनुपम, अद्वितिय, सामुद्रिकविज्ञान रहस्यरागिनी, श्रीसिद्धिदायिनी | सर्वोपरिसर्वकौतुकानि दर्शय दर्शय, हृदयेच्छित सर्वइच्छा पूरयपूरय, ॐ स्वाहा ॐ नमो नारायणी नवदुर्गेश्वरी | कमला, कमलशायिनी, कर्णस्वरदायिनी, कर्णेश्वरी, अगम्य अदृश्य अगोचर अकल्प्य अमोघ अधारे, सत्यवादिनी, आकर्षणमुखी, अवनी आकर्षिणी,

मोहनमुखी, महिमोहिनी, वश्यमुखी, विश्ववशीकरणी, राजमुखी, जगजादुगरणी, सर्वनरनारीमोहनवश्यकारिणी, मम करणे अवतरअवतर, नग्नसत्य कथय कथय | अतीत अनाम वर्तनम् | मातृ मम नयने दर्शन | ॐ नमो श्रीकरणेश्वरी देवी सुरा शक्तिदायिनी | मम सर्वेप्सित सर्वकार्यसिद्धि कुरु कुरु स्वाहा |

ॐ श्रीं ऐं ह्रीं क्लीं श्रीमहामाया महाशक्ति महालक्ष्मी महादेव्यै विच्चेविच्चे श्रीमहादेवी महालक्ष्मी महामाया महाशक्त्यै क्लीं ह्रीं ऐं श्रींS

ॐ श्री पारिजातपुष्पगुच्छधारिण्यै नमः | ॐ श्री ऐरावतहस्तिवाहिन्यै नमः |

ॐ श्री कल्पवृक्षफलभक्षिण्यै नमः |

ॐ ॐ श्रीकामदुर्गा पयःपानकारिण्यै नमः |

ॐ श्री नन्दनवनविलासिन्यै नमः |

ॐ श्री सुरगंगाजलविहारिण्यै नमः | ॐ श्री मन्दारसुमनहारशोभिन्यै नमः |

ॐ श्री देवराजहंसलालिन्यै नमः |

ॐ श्री अष्टदलकमलयन्त्ररूपिण्यै नमः | ॐ श्री वसंतविहारिण्यै नमः |

ॐ श्री सुमनसरोजनिवासिन्यै नमः |

ॐ श्री कुसुमकुञ्ज भोगिन्यै नमः |

ॐ श्री पुष्पपुञ्जवासिन्यै नमः | ॐ श्री रतिरूपवरगंजनायै नमः |

ॐ श्री त्रिलोकपालिन्यै नमः |

ॐ श्री स्वर्गमृत्युपातालभुमिराजकर्यै नमः |ॐ श्री लक्ष्मीयन्त्रेभ्यो नमः | ॐ श्रीशक्तियंत्रेभ्यो नमः |

ॐ श्रीदेवीयन्त्रेभ्यो नमः |

ॐ श्रीरसेश्वरीयंत्रेभ्यो नमः | ॐ श्रीऋद्धियंत्रेभ्यो नमः |

ॐ श्रीसिद्धियंत्रेभ्यो नमः |

ॐ श्रीकीर्तिदायंत्रेभ्यो नमः | ॐ श्रीप्रीतिदायंत्रेभ्यो नमः |

ॐ श्रीइन्दिरायंत्रेभ्यो नमः | ॐ श्रीकमलायंत्रेभ्यो नमः |

ॐ श्रीहिरण्यवर्णयंत्रेभ्यो नमः |

ॐ श्रीरत्नगर्भायंत्रेभ्यो नमः |

ॐ श्रीसुवर्णयंत्रेभ्यो नमः |

ॐ श्रीसुप्रभायंत्रेभ्यो नमः | ॐ श्रीपङ्कनीयंत्रेभ्यो नमः |

ॐ श्रीराधिकायंत्रेभ्यो नमः |

ॐ श्रीपद्मयंत्रेभ्यो नमः |

ॐ श्रीरमायंत्रेभ्यो नमः | ॐ श्रीलज्जायंत्रेभ्यो नमः |

ॐ श्रीजयायंत्रेभ्यो नमः | ॐ श्रीपोषिणीयंत्रेभ्यो नमः |

ॐ श्रीसरोजिनीयंत्रेभ्यो नमः |ॐ श्रीहस्तिवाहिनीयंत्रेभ्यो नमः ।

ॐ श्रीगरुड़वाहिनीयंत्रेभ्यो नमः

ॐ श्रीसिंहासनयंत्रेभ्यो नमः | ॐ श्रीकमलासनयंत्रेभ्यो नमः |

ॐ श्रीरुष्टिणीयंत्रेभ्यो नमः |

ॐ श्रीपुष्टिणीयंत्रेभ्यो नमः |

ॐ श्री तुष्टिनीयंत्रेभ्यो नमः |

ॐ श्रीवृद्धिनीयंत्रेभ्यो नमः |

ॐ श्रीपालिनीयंत्रेभ्यो नमः |

ॐ श्रीपोषिणीयंत्रेभ्यो नमः | ॐ श्रीरक्षिणीयंत्रेभ्यो नमः |

ॐ श्रीवैष्णवीयंत्रेभ्यो नमः |

श्री मानवेष्टाभ्यो नमः | श्री सुरेराष्टाभ्यो नमः |

श्रीकुबेराष्टाभ्यो नमः |

श्रीत्रिलोकाष्टाभ्यो नमः | श्रीमोक्षयंत्रेभ्यो नमः |

श्रीभुक्तियंत्रेभ्यो नमः |

श्रीकल्याणयंत्रेभ्यो नमः |

श्रीनवार्णयंत्रेभ्यो नमः |

श्री अक्षस्थानयंत्रेभ्यो नमः |

श्रीसरस्थानयंत्रेभ्यो नमः |

श्रीप्रज्ञावतीयंत्रेभ्यो नमः |

श्रीपद्मावतीयंत्रेभ्यो नमः |श्रीशङ्खचक्रगदापद्मधरायंत्रेभ्यो नमः | श्रीमहालक्ष्मीयंत्रेभ्यो नमः | श्री लक्ष्मीनारायणयंत्रेभ्यो नमः | ॐ श्रीं ह्रीं क्लीं श्रीं श्रीमहामायादेवी महाशक्ति महालक्ष्मीस्वरूपा श्री सर्वकामनासिद्धि महायन्त्रदेवताभ्यो नमः | ॐ विष्णुपत्नीं क्षमादेवीं माध्वीं च माधव प्रिया | लक्ष्मीं प्रियसखीं देवीं नमाम्यच्युतवल्लभाम् || ॐ महालक्ष्मी च विद्महे विष्णुपत्नि च धीमहि तन्नो लक्ष्मी प्रचोदयात् ||

मम सर्वकार्यसिद्धिं कुरु कुरु स्वाहा ||

|| सर्वकामना सिद्धि स्तोत्र संपूर्ण ||

विधी---अथ सर्वकामनासिद्धि स्तोत्रम्


इस प्रयोग से सर्वारिष्ट दूर होकर मङ्गल कार्य सिद्ध होते हैं ।


शुभाशुभ प्रश्न का उत्तर, भूत भविष्य का ज्ञान भी प्राप्त होता है । अष्टदल कमल में देवी का आवाहन करें । नित्य प्रति ११ पाठ कर धुत्रय से होम करें |

کوئی تبصرے نہیں:

ایک تبصرہ شائع کریں